सिम्भ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिम्भः
सिम्भौ
सिम्भाः
ସମ୍ବୋଧନ
सिम्भ
सिम्भौ
सिम्भाः
ଦ୍ୱିତୀୟା
सिम्भम्
सिम्भौ
सिम्भान्
ତୃତୀୟା
सिम्भेन
सिम्भाभ्याम्
सिम्भैः
ଚତୁର୍ଥୀ
सिम्भाय
सिम्भाभ्याम्
सिम्भेभ्यः
ପଞ୍ଚମୀ
सिम्भात् / सिम्भाद्
सिम्भाभ्याम्
सिम्भेभ्यः
ଷଷ୍ଠୀ
सिम्भस्य
सिम्भयोः
सिम्भानाम्
ସପ୍ତମୀ
सिम्भे
सिम्भयोः
सिम्भेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिम्भः
सिम्भौ
सिम्भाः
ସମ୍ବୋଧନ
सिम्भ
सिम्भौ
सिम्भाः
ଦ୍ୱିତୀୟା
सिम्भम्
सिम्भौ
सिम्भान्
ତୃତୀୟା
सिम्भेन
सिम्भाभ्याम्
सिम्भैः
ଚତୁର୍ଥୀ
सिम्भाय
सिम्भाभ्याम्
सिम्भेभ्यः
ପଞ୍ଚମୀ
सिम्भात् / सिम्भाद्
सिम्भाभ्याम्
सिम्भेभ्यः
ଷଷ୍ଠୀ
सिम्भस्य
सिम्भयोः
सिम्भानाम्
ସପ୍ତମୀ
सिम्भे
सिम्भयोः
सिम्भेषु


ଅନ୍ୟ