सिभ ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिभः
सिभौ
सिभाः
ସମ୍ବୋଧନ
सिभ
सिभौ
सिभाः
ଦ୍ୱିତୀୟା
सिभम्
सिभौ
सिभान्
ତୃତୀୟା
सिभेन
सिभाभ्याम्
सिभैः
ଚତୁର୍ଥୀ
सिभाय
सिभाभ्याम्
सिभेभ्यः
ପଞ୍ଚମୀ
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
ଷଷ୍ଠୀ
सिभस्य
सिभयोः
सिभानाम्
ସପ୍ତମୀ
सिभे
सिभयोः
सिभेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिभः
सिभौ
सिभाः
ସମ୍ବୋଧନ
सिभ
सिभौ
सिभाः
ଦ୍ୱିତୀୟା
सिभम्
सिभौ
सिभान्
ତୃତୀୟା
सिभेन
सिभाभ्याम्
सिभैः
ଚତୁର୍ଥୀ
सिभाय
सिभाभ्याम्
सिभेभ्यः
ପଞ୍ଚମୀ
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
ଷଷ୍ଠୀ
सिभस्य
सिभयोः
सिभानाम्
ସପ୍ତମୀ
सिभे
सिभयोः
सिभेषु
ଅନ୍ୟ