सिब्ध ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिब्धः
सिब्धौ
सिब्धाः
ಸಂಬೋಧನ
सिब्ध
सिब्धौ
सिब्धाः
ದ್ವಿತೀಯಾ
सिब्धम्
सिब्धौ
सिब्धान्
ತೃತೀಯಾ
सिब्धेन
सिब्धाभ्याम्
सिब्धैः
ಚತುರ್ಥೀ
सिब्धाय
सिब्धाभ्याम्
सिब्धेभ्यः
ಪಂಚಮೀ
सिब्धात् / सिब्धाद्
सिब्धाभ्याम्
सिब्धेभ्यः
ಷಷ್ಠೀ
सिब्धस्य
सिब्धयोः
सिब्धानाम्
ಸಪ್ತಮೀ
सिब्धे
सिब्धयोः
सिब्धेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिब्धः
सिब्धौ
सिब्धाः
ಸಂಬೋಧನ
सिब्ध
सिब्धौ
सिब्धाः
ದ್ವಿತೀಯಾ
सिब्धम्
सिब्धौ
सिब्धान्
ತೃತೀಯಾ
सिब्धेन
सिब्धाभ्याम्
सिब्धैः
ಚತುರ್ಥೀ
सिब्धाय
सिब्धाभ्याम्
सिब्धेभ्यः
ಪಂಚಮೀ
सिब्धात् / सिब्धाद्
सिब्धाभ्याम्
सिब्धेभ्यः
ಷಷ್ಠೀ
सिब्धस्य
सिब्धयोः
सिब्धानाम्
ಸಪ್ತಮೀ
सिब्धे
सिब्धयोः
सिब्धेषु
ಇತರರು