सिब्ध विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सिब्धः
सिब्धौ
सिब्धाः
संबोधन
सिब्ध
सिब्धौ
सिब्धाः
द्वितीया
सिब्धम्
सिब्धौ
सिब्धान्
तृतीया
सिब्धेन
सिब्धाभ्याम्
सिब्धैः
चतुर्थी
सिब्धाय
सिब्धाभ्याम्
सिब्धेभ्यः
पंचमी
सिब्धात् / सिब्धाद्
सिब्धाभ्याम्
सिब्धेभ्यः
षष्ठी
सिब्धस्य
सिब्धयोः
सिब्धानाम्
सप्तमी
सिब्धे
सिब्धयोः
सिब्धेषु
 
एक
द्वि
अनेक
प्रथमा
सिब्धः
सिब्धौ
सिब्धाः
सम्बोधन
सिब्ध
सिब्धौ
सिब्धाः
द्वितीया
सिब्धम्
सिब्धौ
सिब्धान्
तृतीया
सिब्धेन
सिब्धाभ्याम्
सिब्धैः
चतुर्थी
सिब्धाय
सिब्धाभ्याम्
सिब्धेभ्यः
पञ्चमी
सिब्धात् / सिब्धाद्
सिब्धाभ्याम्
सिब्धेभ्यः
षष्ठी
सिब्धस्य
सिब्धयोः
सिब्धानाम्
सप्तमी
सिब्धे
सिब्धयोः
सिब्धेषु


इतर