सिप्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिप्रः
सिप्रौ
सिप्राः
ಸಂಬೋಧನ
सिप्र
सिप्रौ
सिप्राः
ದ್ವಿತೀಯಾ
सिप्रम्
सिप्रौ
सिप्रान्
ತೃತೀಯಾ
सिप्रेण
सिप्राभ्याम्
सिप्रैः
ಚತುರ್ಥೀ
सिप्राय
सिप्राभ्याम्
सिप्रेभ्यः
ಪಂಚಮೀ
सिप्रात् / सिप्राद्
सिप्राभ्याम्
सिप्रेभ्यः
ಷಷ್ಠೀ
सिप्रस्य
सिप्रयोः
सिप्राणाम्
ಸಪ್ತಮೀ
सिप्रे
सिप्रयोः
सिप्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिप्रः
सिप्रौ
सिप्राः
ಸಂಬೋಧನ
सिप्र
सिप्रौ
सिप्राः
ದ್ವಿತೀಯಾ
सिप्रम्
सिप्रौ
सिप्रान्
ತೃತೀಯಾ
सिप्रेण
सिप्राभ्याम्
सिप्रैः
ಚತುರ್ಥೀ
सिप्राय
सिप्राभ्याम्
सिप्रेभ्यः
ಪಂಚಮೀ
सिप्रात् / सिप्राद्
सिप्राभ्याम्
सिप्रेभ्यः
ಷಷ್ಠೀ
सिप्रस्य
सिप्रयोः
सिप्राणाम्
ಸಪ್ತಮೀ
सिप्रे
सिप्रयोः
सिप्रेषु


ಇತರರು