सिन्वक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सिन्वकः
सिन्वकौ
सिन्वकाः
संबोधन
सिन्वक
सिन्वकौ
सिन्वकाः
द्वितीया
सिन्वकम्
सिन्वकौ
सिन्वकान्
तृतीया
सिन्वकेन
सिन्वकाभ्याम्
सिन्वकैः
चतुर्थी
सिन्वकाय
सिन्वकाभ्याम्
सिन्वकेभ्यः
पंचमी
सिन्वकात् / सिन्वकाद्
सिन्वकाभ्याम्
सिन्वकेभ्यः
षष्ठी
सिन्वकस्य
सिन्वकयोः
सिन्वकानाम्
सप्तमी
सिन्वके
सिन्वकयोः
सिन्वकेषु
एक
द्वि
अनेक
प्रथमा
सिन्वकः
सिन्वकौ
सिन्वकाः
सम्बोधन
सिन्वक
सिन्वकौ
सिन्वकाः
द्वितीया
सिन्वकम्
सिन्वकौ
सिन्वकान्
तृतीया
सिन्वकेन
सिन्वकाभ्याम्
सिन्वकैः
चतुर्थी
सिन्वकाय
सिन्वकाभ्याम्
सिन्वकेभ्यः
पञ्चमी
सिन्वकात् / सिन्वकाद्
सिन्वकाभ्याम्
सिन्वकेभ्यः
षष्ठी
सिन्वकस्य
सिन्वकयोः
सिन्वकानाम्
सप्तमी
सिन्वके
सिन्वकयोः
सिन्वकेषु
इतर