सिधित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिधितः
सिधितौ
सिधिताः
ಸಂಬೋಧನ
सिधित
सिधितौ
सिधिताः
ದ್ವಿತೀಯಾ
सिधितम्
सिधितौ
सिधितान्
ತೃತೀಯಾ
सिधितेन
सिधिताभ्याम्
सिधितैः
ಚತುರ್ಥೀ
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
ಪಂಚಮೀ
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
ಷಷ್ಠೀ
सिधितस्य
सिधितयोः
सिधितानाम्
ಸಪ್ತಮೀ
सिधिते
सिधितयोः
सिधितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिधितः
सिधितौ
सिधिताः
ಸಂಬೋಧನ
सिधित
सिधितौ
सिधिताः
ದ್ವಿತೀಯಾ
सिधितम्
सिधितौ
सिधितान्
ತೃತೀಯಾ
सिधितेन
सिधिताभ्याम्
सिधितैः
ಚತುರ್ಥೀ
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
ಪಂಚಮೀ
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
ಷಷ್ಠೀ
सिधितस्य
सिधितयोः
सिधितानाम्
ಸಪ್ತಮೀ
सिधिते
सिधितयोः
सिधितेषु


ಇತರರು