सिध ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिधः
सिधौ
सिधाः
ସମ୍ବୋଧନ
सिध
सिधौ
सिधाः
ଦ୍ୱିତୀୟା
सिधम्
सिधौ
सिधान्
ତୃତୀୟା
सिधेन
सिधाभ्याम्
सिधैः
ଚତୁର୍ଥୀ
सिधाय
सिधाभ्याम्
सिधेभ्यः
ପଞ୍ଚମୀ
सिधात् / सिधाद्
सिधाभ्याम्
सिधेभ्यः
ଷଷ୍ଠୀ
सिधस्य
सिधयोः
सिधानाम्
ସପ୍ତମୀ
सिधे
सिधयोः
सिधेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिधः
सिधौ
सिधाः
ସମ୍ବୋଧନ
सिध
सिधौ
सिधाः
ଦ୍ୱିତୀୟା
सिधम्
सिधौ
सिधान्
ତୃତୀୟା
सिधेन
सिधाभ्याम्
सिधैः
ଚତୁର୍ଥୀ
सिधाय
सिधाभ्याम्
सिधेभ्यः
ପଞ୍ଚମୀ
सिधात् / सिधाद्
सिधाभ्याम्
सिधेभ्यः
ଷଷ୍ଠୀ
सिधस्य
सिधयोः
सिधानाम्
ସପ୍ତମୀ
सिधे
सिधयोः
सिधेषु
ଅନ୍ୟ