सिद्ध ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिद्धः
सिद्धौ
सिद्धाः
ಸಂಬೋಧನ
सिद्ध
सिद्धौ
सिद्धाः
ದ್ವಿತೀಯಾ
सिद्धम्
सिद्धौ
सिद्धान्
ತೃತೀಯಾ
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
ಚತುರ್ಥೀ
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
ಪಂಚಮೀ
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ಷಷ್ಠೀ
सिद्धस्य
सिद्धयोः
सिद्धानाम्
ಸಪ್ತಮೀ
सिद्धे
सिद्धयोः
सिद्धेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिद्धः
सिद्धौ
सिद्धाः
ಸಂಬೋಧನ
सिद्ध
सिद्धौ
सिद्धाः
ದ್ವಿತೀಯಾ
सिद्धम्
सिद्धौ
सिद्धान्
ತೃತೀಯಾ
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
ಚತುರ್ಥೀ
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
ಪಂಚಮೀ
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ಷಷ್ಠೀ
सिद्धस्य
सिद्धयोः
सिद्धानाम्
ಸಪ್ತಮೀ
सिद्धे
सिद्धयोः
सिद्धेषु
ಇತರರು