सित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सितः
सितौ
सिताः
ସମ୍ବୋଧନ
सित
सितौ
सिताः
ଦ୍ୱିତୀୟା
सितम्
सितौ
सितान्
ତୃତୀୟା
सितेन
सिताभ्याम्
सितैः
ଚତୁର୍ଥୀ
सिताय
सिताभ्याम्
सितेभ्यः
ପଞ୍ଚମୀ
सितात् / सिताद्
सिताभ्याम्
सितेभ्यः
ଷଷ୍ଠୀ
सितस्य
सितयोः
सितानाम्
ସପ୍ତମୀ
सिते
सितयोः
सितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सितः
सितौ
सिताः
ସମ୍ବୋଧନ
सित
सितौ
सिताः
ଦ୍ୱିତୀୟା
सितम्
सितौ
सितान्
ତୃତୀୟା
सितेन
सिताभ्याम्
सितैः
ଚତୁର୍ଥୀ
सिताय
सिताभ्याम्
सितेभ्यः
ପଞ୍ଚମୀ
सितात् / सिताद्
सिताभ्याम्
सितेभ्यः
ଷଷ୍ଠୀ
सितस्य
सितयोः
सितानाम्
ସପ୍ତମୀ
सिते
सितयोः
सितेषु


ଅନ୍ୟ