सिञ्चमान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
ಸಂಬೋಧನ
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ದ್ವಿತೀಯಾ
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
ತೃತೀಯಾ
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
ಚತುರ್ಥೀ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ಪಂಚಮೀ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ಷಷ್ಠೀ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
ಸಪ್ತಮೀ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
ಸಂಬೋಧನ
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ದ್ವಿತೀಯಾ
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
ತೃತೀಯಾ
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
ಚತುರ್ಥೀ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ಪಂಚಮೀ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ಷಷ್ಠೀ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
ಸಪ್ತಮೀ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
ಇತರರು