सिञ्चमान ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
ସମ୍ବୋଧନ
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ଦ୍ୱିତୀୟା
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
ତୃତୀୟା
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
ଚତୁର୍ଥୀ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ପଞ୍ଚମୀ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ଷଷ୍ଠୀ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
ସପ୍ତମୀ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
ସମ୍ବୋଧନ
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ଦ୍ୱିତୀୟା
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
ତୃତୀୟା
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
ଚତୁର୍ଥୀ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ପଞ୍ଚମୀ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ଷଷ୍ଠୀ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
ସପ୍ତମୀ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
ଅନ୍ୟ