सिक्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिक्तः
सिक्तौ
सिक्ताः
ಸಂಬೋಧನ
सिक्त
सिक्तौ
सिक्ताः
ದ್ವಿತೀಯಾ
सिक्तम्
सिक्तौ
सिक्तान्
ತೃತೀಯಾ
सिक्तेन
सिक्ताभ्याम्
सिक्तैः
ಚತುರ್ಥೀ
सिक्ताय
सिक्ताभ्याम्
सिक्तेभ्यः
ಪಂಚಮೀ
सिक्तात् / सिक्ताद्
सिक्ताभ्याम्
सिक्तेभ्यः
ಷಷ್ಠೀ
सिक्तस्य
सिक्तयोः
सिक्तानाम्
ಸಪ್ತಮೀ
सिक्ते
सिक्तयोः
सिक्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिक्तः
सिक्तौ
सिक्ताः
ಸಂಬೋಧನ
सिक्त
सिक्तौ
सिक्ताः
ದ್ವಿತೀಯಾ
सिक्तम्
सिक्तौ
सिक्तान्
ತೃತೀಯಾ
सिक्तेन
सिक्ताभ्याम्
सिक्तैः
ಚತುರ್ಥೀ
सिक्ताय
सिक्ताभ्याम्
सिक्तेभ्यः
ಪಂಚಮೀ
सिक्तात् / सिक्ताद्
सिक्ताभ्याम्
सिक्तेभ्यः
ಷಷ್ಠೀ
सिक्तस्य
सिक्तयोः
सिक्तानाम्
ಸಪ್ತಮೀ
सिक्ते
सिक्तयोः
सिक्तेषु


ಇತರರು