सिक्त विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सिक्तः
सिक्तौ
सिक्ताः
संबोधन
सिक्त
सिक्तौ
सिक्ताः
द्वितीया
सिक्तम्
सिक्तौ
सिक्तान्
तृतीया
सिक्तेन
सिक्ताभ्याम्
सिक्तैः
चतुर्थी
सिक्ताय
सिक्ताभ्याम्
सिक्तेभ्यः
पंचमी
सिक्तात् / सिक्ताद्
सिक्ताभ्याम्
सिक्तेभ्यः
षष्ठी
सिक्तस्य
सिक्तयोः
सिक्तानाम्
सप्तमी
सिक्ते
सिक्तयोः
सिक्तेषु
 
एक
द्वि
अनेक
प्रथमा
सिक्तः
सिक्तौ
सिक्ताः
सम्बोधन
सिक्त
सिक्तौ
सिक्ताः
द्वितीया
सिक्तम्
सिक्तौ
सिक्तान्
तृतीया
सिक्तेन
सिक्ताभ्याम्
सिक्तैः
चतुर्थी
सिक्ताय
सिक्ताभ्याम्
सिक्तेभ्यः
पञ्चमी
सिक्तात् / सिक्ताद्
सिक्ताभ्याम्
सिक्तेभ्यः
षष्ठी
सिक्तस्य
सिक्तयोः
सिक्तानाम्
सप्तमी
सिक्ते
सिक्तयोः
सिक्तेषु


इतर