सिंहास्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिंहास्यः
सिंहास्यौ
सिंहास्याः
ಸಂಬೋಧನ
सिंहास्य
सिंहास्यौ
सिंहास्याः
ದ್ವಿತೀಯಾ
सिंहास्यम्
सिंहास्यौ
सिंहास्यान्
ತೃತೀಯಾ
सिंहास्येन
सिंहास्याभ्याम्
सिंहास्यैः
ಚತುರ್ಥೀ
सिंहास्याय
सिंहास्याभ्याम्
सिंहास्येभ्यः
ಪಂಚಮೀ
सिंहास्यात् / सिंहास्याद्
सिंहास्याभ्याम्
सिंहास्येभ्यः
ಷಷ್ಠೀ
सिंहास्यस्य
सिंहास्ययोः
सिंहास्यानाम्
ಸಪ್ತಮೀ
सिंहास्ये
सिंहास्ययोः
सिंहास्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिंहास्यः
सिंहास्यौ
सिंहास्याः
ಸಂಬೋಧನ
सिंहास्य
सिंहास्यौ
सिंहास्याः
ದ್ವಿತೀಯಾ
सिंहास्यम्
सिंहास्यौ
सिंहास्यान्
ತೃತೀಯಾ
सिंहास्येन
सिंहास्याभ्याम्
सिंहास्यैः
ಚತುರ್ಥೀ
सिंहास्याय
सिंहास्याभ्याम्
सिंहास्येभ्यः
ಪಂಚಮೀ
सिंहास्यात् / सिंहास्याद्
सिंहास्याभ्याम्
सिंहास्येभ्यः
ಷಷ್ಠೀ
सिंहास्यस्य
सिंहास्ययोः
सिंहास्यानाम्
ಸಪ್ತಮೀ
सिंहास्ये
सिंहास्ययोः
सिंहास्येषु