साह्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साह्यः
साह्यौ
साह्याः
ಸಂಬೋಧನ
साह्य
साह्यौ
साह्याः
ದ್ವಿತೀಯಾ
साह्यम्
साह्यौ
साह्यान्
ತೃತೀಯಾ
साह्येन
साह्याभ्याम्
साह्यैः
ಚತುರ್ಥೀ
साह्याय
साह्याभ्याम्
साह्येभ्यः
ಪಂಚಮೀ
साह्यात् / साह्याद्
साह्याभ्याम्
साह्येभ्यः
ಷಷ್ಠೀ
साह्यस्य
साह्ययोः
साह्यानाम्
ಸಪ್ತಮೀ
साह्ये
साह्ययोः
साह्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साह्यः
साह्यौ
साह्याः
ಸಂಬೋಧನ
साह्य
साह्यौ
साह्याः
ದ್ವಿತೀಯಾ
साह्यम्
साह्यौ
साह्यान्
ತೃತೀಯಾ
साह्येन
साह्याभ्याम्
साह्यैः
ಚತುರ್ಥೀ
साह्याय
साह्याभ्याम्
साह्येभ्यः
ಪಂಚಮೀ
साह्यात् / साह्याद्
साह्याभ्याम्
साह्येभ्यः
ಷಷ್ಠೀ
साह्यस्य
साह्ययोः
साह्यानाम्
ಸಪ್ತಮೀ
साह्ये
साह्ययोः
साह्येषु
ಇತರರು