साह ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साहः
साहौ
साहाः
ಸಂಬೋಧನ
साह
साहौ
साहाः
ದ್ವಿತೀಯಾ
साहम्
साहौ
साहान्
ತೃತೀಯಾ
साहेन
साहाभ्याम्
साहैः
ಚತುರ್ಥೀ
साहाय
साहाभ्याम्
साहेभ्यः
ಪಂಚಮೀ
साहात् / साहाद्
साहाभ्याम्
साहेभ्यः
ಷಷ್ಠೀ
साहस्य
साहयोः
साहानाम्
ಸಪ್ತಮೀ
साहे
साहयोः
साहेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साहः
साहौ
साहाः
ಸಂಬೋಧನ
साह
साहौ
साहाः
ದ್ವಿತೀಯಾ
साहम्
साहौ
साहान्
ತೃತೀಯಾ
साहेन
साहाभ्याम्
साहैः
ಚತುರ್ಥೀ
साहाय
साहाभ्याम्
साहेभ्यः
ಪಂಚಮೀ
साहात् / साहाद्
साहाभ्याम्
साहेभ्यः
ಷಷ್ಠೀ
साहस्य
साहयोः
साहानाम्
ಸಪ್ತಮೀ
साहे
साहयोः
साहेषु


ಇತರರು