सास ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सासः
सासौ
सासाः
ಸಂಬೋಧನ
सास
सासौ
सासाः
ದ್ವಿತೀಯಾ
सासम्
सासौ
सासान्
ತೃತೀಯಾ
सासेन
सासाभ्याम्
सासैः
ಚತುರ್ಥೀ
सासाय
सासाभ्याम्
सासेभ्यः
ಪಂಚಮೀ
सासात् / सासाद्
सासाभ्याम्
सासेभ्यः
ಷಷ್ಠೀ
सासस्य
सासयोः
सासानाम्
ಸಪ್ತಮೀ
सासे
सासयोः
सासेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सासः
सासौ
सासाः
ಸಂಬೋಧನ
सास
सासौ
सासाः
ದ್ವಿತೀಯಾ
सासम्
सासौ
सासान्
ತೃತೀಯಾ
सासेन
सासाभ्याम्
सासैः
ಚತುರ್ಥೀ
सासाय
सासाभ्याम्
सासेभ्यः
ಪಂಚಮೀ
सासात् / सासाद्
सासाभ्याम्
सासेभ्यः
ಷಷ್ಠೀ
सासस्य
सासयोः
सासानाम्
ಸಪ್ತಮೀ
सासे
सासयोः
सासेषु