सास विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सासः
सासौ
सासाः
संबोधन
सास
सासौ
सासाः
द्वितीया
सासम्
सासौ
सासान्
तृतीया
सासेन
सासाभ्याम्
सासैः
चतुर्थी
सासाय
सासाभ्याम्
सासेभ्यः
पंचमी
सासात् / सासाद्
सासाभ्याम्
सासेभ्यः
षष्ठी
सासस्य
सासयोः
सासानाम्
सप्तमी
सासे
सासयोः
सासेषु
एक
द्वि
अनेक
प्रथमा
सासः
सासौ
सासाः
सम्बोधन
सास
सासौ
सासाः
द्वितीया
सासम्
सासौ
सासान्
तृतीया
सासेन
सासाभ्याम्
सासैः
चतुर्थी
सासाय
सासाभ्याम्
सासेभ्यः
पञ्चमी
सासात् / सासाद्
सासाभ्याम्
सासेभ्यः
षष्ठी
सासस्य
सासयोः
सासानाम्
सप्तमी
सासे
सासयोः
सासेषु