साश्चर्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साश्चर्यः
साश्चर्यौ
साश्चर्याः
ಸಂಬೋಧನ
साश्चर्य
साश्चर्यौ
साश्चर्याः
ದ್ವಿತೀಯಾ
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
ತೃತೀಯಾ
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
ಚತುರ್ಥೀ
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
ಪಂಚಮೀ
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
ಷಷ್ಠೀ
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
ಸಪ್ತಮೀ
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साश्चर्यः
साश्चर्यौ
साश्चर्याः
ಸಂಬೋಧನ
साश्चर्य
साश्चर्यौ
साश्चर्याः
ದ್ವಿತೀಯಾ
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
ತೃತೀಯಾ
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
ಚತುರ್ಥೀ
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
ಪಂಚಮೀ
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
ಷಷ್ಠೀ
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
ಸಪ್ತಮೀ
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु


ಇತರರು