सावधान ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सावधानम्
सावधाने
सावधानानि
ಸಂಬೋಧನ
सावधान
सावधाने
सावधानानि
ದ್ವಿತೀಯಾ
सावधानम्
सावधाने
सावधानानि
ತೃತೀಯಾ
सावधानेन
सावधानाभ्याम्
सावधानैः
ಚತುರ್ಥೀ
सावधानाय
सावधानाभ्याम्
सावधानेभ्यः
ಪಂಚಮೀ
सावधानात् / सावधानाद्
सावधानाभ्याम्
सावधानेभ्यः
ಷಷ್ಠೀ
सावधानस्य
सावधानयोः
सावधानानाम्
ಸಪ್ತಮೀ
सावधाने
सावधानयोः
सावधानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सावधानम्
सावधाने
सावधानानि
ಸಂಬೋಧನ
सावधान
सावधाने
सावधानानि
ದ್ವಿತೀಯಾ
सावधानम्
सावधाने
सावधानानि
ತೃತೀಯಾ
सावधानेन
सावधानाभ्याम्
सावधानैः
ಚತುರ್ಥೀ
सावधानाय
सावधानाभ्याम्
सावधानेभ्यः
ಪಂಚಮೀ
सावधानात् / सावधानाद्
सावधानाभ्याम्
सावधानेभ्यः
ಷಷ್ಠೀ
सावधानस्य
सावधानयोः
सावधानानाम्
ಸಪ್ತಮೀ
सावधाने
सावधानयोः
सावधानेषु
ಇತರರು