सार्थक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सार्थकः
सार्थकौ
सार्थकाः
ସମ୍ବୋଧନ
सार्थक
सार्थकौ
सार्थकाः
ଦ୍ୱିତୀୟା
सार्थकम्
सार्थकौ
सार्थकान्
ତୃତୀୟା
सार्थकेन
सार्थकाभ्याम्
सार्थकैः
ଚତୁର୍ଥୀ
सार्थकाय
सार्थकाभ्याम्
सार्थकेभ्यः
ପଞ୍ଚମୀ
सार्थकात् / सार्थकाद्
सार्थकाभ्याम्
सार्थकेभ्यः
ଷଷ୍ଠୀ
सार्थकस्य
सार्थकयोः
सार्थकानाम्
ସପ୍ତମୀ
सार्थके
सार्थकयोः
सार्थकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सार्थकः
सार्थकौ
सार्थकाः
ସମ୍ବୋଧନ
सार्थक
सार्थकौ
सार्थकाः
ଦ୍ୱିତୀୟା
सार्थकम्
सार्थकौ
सार्थकान्
ତୃତୀୟା
सार्थकेन
सार्थकाभ्याम्
सार्थकैः
ଚତୁର୍ଥୀ
सार्थकाय
सार्थकाभ्याम्
सार्थकेभ्यः
ପଞ୍ଚମୀ
सार्थकात् / सार्थकाद्
सार्थकाभ्याम्
सार्थकेभ्यः
ଷଷ୍ଠୀ
सार्थकस्य
सार्थकयोः
सार्थकानाम्
ସପ୍ତମୀ
सार्थके
सार्थकयोः
सार्थकेषु
ଅନ୍ୟ