सार्गिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सार्गिकः
सार्गिकौ
सार्गिकाः
ಸಂಬೋಧನ
सार्गिक
सार्गिकौ
सार्गिकाः
ದ್ವಿತೀಯಾ
सार्गिकम्
सार्गिकौ
सार्गिकान्
ತೃತೀಯಾ
सार्गिकेण
सार्गिकाभ्याम्
सार्गिकैः
ಚತುರ್ಥೀ
सार्गिकाय
सार्गिकाभ्याम्
सार्गिकेभ्यः
ಪಂಚಮೀ
सार्गिकात् / सार्गिकाद्
सार्गिकाभ्याम्
सार्गिकेभ्यः
ಷಷ್ಠೀ
सार्गिकस्य
सार्गिकयोः
सार्गिकाणाम्
ಸಪ್ತಮೀ
सार्गिके
सार्गिकयोः
सार्गिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सार्गिकः
सार्गिकौ
सार्गिकाः
ಸಂಬೋಧನ
सार्गिक
सार्गिकौ
सार्गिकाः
ದ್ವಿತೀಯಾ
सार्गिकम्
सार्गिकौ
सार्गिकान्
ತೃತೀಯಾ
सार्गिकेण
सार्गिकाभ्याम्
सार्गिकैः
ಚತುರ್ಥೀ
सार्गिकाय
सार्गिकाभ्याम्
सार्गिकेभ्यः
ಪಂಚಮೀ
सार्गिकात् / सार्गिकाद्
सार्गिकाभ्याम्
सार्गिकेभ्यः
ಷಷ್ಠೀ
सार्गिकस्य
सार्गिकयोः
सार्गिकाणाम्
ಸಪ್ತಮೀ
सार्गिके
सार्गिकयोः
सार्गिकेषु


ಇತರರು