सारक्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सारक्यः
सारक्यौ
सारक्याः
संबोधन
सारक्य
सारक्यौ
सारक्याः
द्वितीया
सारक्यम्
सारक्यौ
सारक्यान्
तृतीया
सारक्येण
सारक्याभ्याम्
सारक्यैः
चतुर्थी
सारक्याय
सारक्याभ्याम्
सारक्येभ्यः
पंचमी
सारक्यात् / सारक्याद्
सारक्याभ्याम्
सारक्येभ्यः
षष्ठी
सारक्यस्य
सारक्ययोः
सारक्याणाम्
सप्तमी
सारक्ये
सारक्ययोः
सारक्येषु
 
एक
द्वि
अनेक
प्रथमा
सारक्यः
सारक्यौ
सारक्याः
सम्बोधन
सारक्य
सारक्यौ
सारक्याः
द्वितीया
सारक्यम्
सारक्यौ
सारक्यान्
तृतीया
सारक्येण
सारक्याभ्याम्
सारक्यैः
चतुर्थी
सारक्याय
सारक्याभ्याम्
सारक्येभ्यः
पञ्चमी
सारक्यात् / सारक्याद्
सारक्याभ्याम्
सारक्येभ्यः
षष्ठी
सारक्यस्य
सारक्ययोः
सारक्याणाम्
सप्तमी
सारक्ये
सारक्ययोः
सारक्येषु