सार ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सारम्
सारे
साराणि
ಸಂಬೋಧನ
सार
सारे
साराणि
ದ್ವಿತೀಯಾ
सारम्
सारे
साराणि
ತೃತೀಯಾ
सारेण
साराभ्याम्
सारैः
ಚತುರ್ಥೀ
साराय
साराभ्याम्
सारेभ्यः
ಪಂಚಮೀ
सारात् / साराद्
साराभ्याम्
सारेभ्यः
ಷಷ್ಠೀ
सारस्य
सारयोः
साराणाम्
ಸಪ್ತಮೀ
सारे
सारयोः
सारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सारम्
सारे
साराणि
ಸಂಬೋಧನ
सार
सारे
साराणि
ದ್ವಿತೀಯಾ
सारम्
सारे
साराणि
ತೃತೀಯಾ
सारेण
साराभ्याम्
सारैः
ಚತುರ್ಥೀ
साराय
साराभ्याम्
सारेभ्यः
ಪಂಚಮೀ
सारात् / साराद्
साराभ्याम्
सारेभ्यः
ಷಷ್ಠೀ
सारस्य
सारयोः
साराणाम्
ಸಪ್ತಮೀ
सारे
सारयोः
सारेषु


ಇತರರು