सार ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सारम्
सारे
साराणि
ସମ୍ବୋଧନ
सार
सारे
साराणि
ଦ୍ୱିତୀୟା
सारम्
सारे
साराणि
ତୃତୀୟା
सारेण
साराभ्याम्
सारैः
ଚତୁର୍ଥୀ
साराय
साराभ्याम्
सारेभ्यः
ପଞ୍ଚମୀ
सारात् / साराद्
साराभ्याम्
सारेभ्यः
ଷଷ୍ଠୀ
सारस्य
सारयोः
साराणाम्
ସପ୍ତମୀ
सारे
सारयोः
सारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सारम्
सारे
साराणि
ସମ୍ବୋଧନ
सार
सारे
साराणि
ଦ୍ୱିତୀୟା
सारम्
सारे
साराणि
ତୃତୀୟା
सारेण
साराभ्याम्
सारैः
ଚତୁର୍ଥୀ
साराय
साराभ्याम्
सारेभ्यः
ପଞ୍ଚମୀ
सारात् / साराद्
साराभ्याम्
सारेभ्यः
ଷଷ୍ଠୀ
सारस्य
सारयोः
साराणाम्
ସପ୍ତମୀ
सारे
सारयोः
सारेषु


ଅନ୍ୟ