सायन्तन ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सायन्तनः
सायन्तनौ
सायन्तनाः
ಸಂಬೋಧನ
सायन्तन
सायन्तनौ
सायन्तनाः
ದ್ವಿತೀಯಾ
सायन्तनम्
सायन्तनौ
सायन्तनान्
ತೃತೀಯಾ
सायन्तनेन
सायन्तनाभ्याम्
सायन्तनैः
ಚತುರ್ಥೀ
सायन्तनाय
सायन्तनाभ्याम्
सायन्तनेभ्यः
ಪಂಚಮೀ
सायन्तनात् / सायन्तनाद्
सायन्तनाभ्याम्
सायन्तनेभ्यः
ಷಷ್ಠೀ
सायन्तनस्य
सायन्तनयोः
सायन्तनानाम्
ಸಪ್ತಮೀ
सायन्तने
सायन्तनयोः
सायन्तनेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सायन्तनः
सायन्तनौ
सायन्तनाः
ಸಂಬೋಧನ
सायन्तन
सायन्तनौ
सायन्तनाः
ದ್ವಿತೀಯಾ
सायन्तनम्
सायन्तनौ
सायन्तनान्
ತೃತೀಯಾ
सायन्तनेन
सायन्तनाभ्याम्
सायन्तनैः
ಚತುರ್ಥೀ
सायन्तनाय
सायन्तनाभ्याम्
सायन्तनेभ्यः
ಪಂಚಮೀ
सायन्तनात् / सायन्तनाद्
सायन्तनाभ्याम्
सायन्तनेभ्यः
ಷಷ್ಠೀ
सायन्तनस्य
सायन्तनयोः
सायन्तनानाम्
ಸಪ್ತಮೀ
सायन्तने
सायन्तनयोः
सायन्तनेषु
ಇತರರು