सायन्तन विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सायन्तनः
सायन्तनौ
सायन्तनाः
संबोधन
सायन्तन
सायन्तनौ
सायन्तनाः
द्वितीया
सायन्तनम्
सायन्तनौ
सायन्तनान्
तृतीया
सायन्तनेन
सायन्तनाभ्याम्
सायन्तनैः
चतुर्थी
सायन्तनाय
सायन्तनाभ्याम्
सायन्तनेभ्यः
पंचमी
सायन्तनात् / सायन्तनाद्
सायन्तनाभ्याम्
सायन्तनेभ्यः
षष्ठी
सायन्तनस्य
सायन्तनयोः
सायन्तनानाम्
सप्तमी
सायन्तने
सायन्तनयोः
सायन्तनेषु
 
एक
द्वि
अनेक
प्रथमा
सायन्तनः
सायन्तनौ
सायन्तनाः
सम्बोधन
सायन्तन
सायन्तनौ
सायन्तनाः
द्वितीया
सायन्तनम्
सायन्तनौ
सायन्तनान्
तृतीया
सायन्तनेन
सायन्तनाभ्याम्
सायन्तनैः
चतुर्थी
सायन्तनाय
सायन्तनाभ्याम्
सायन्तनेभ्यः
पञ्चमी
सायन्तनात् / सायन्तनाद्
सायन्तनाभ्याम्
सायन्तनेभ्यः
षष्ठी
सायन्तनस्य
सायन्तनयोः
सायन्तनानाम्
सप्तमी
सायन्तने
सायन्तनयोः
सायन्तनेषु


इतर