साय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सायः
सायौ
सायाः
ಸಂಬೋಧನ
साय
सायौ
सायाः
ದ್ವಿತೀಯಾ
सायम्
सायौ
सायान्
ತೃತೀಯಾ
सायेन
सायाभ्याम्
सायैः
ಚತುರ್ಥೀ
सायाय
सायाभ्याम्
सायेभ्यः
ಪಂಚಮೀ
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
ಷಷ್ಠೀ
सायस्य
साययोः
सायानाम्
ಸಪ್ತಮೀ
साये
साययोः
सायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सायः
सायौ
सायाः
ಸಂಬೋಧನ
साय
सायौ
सायाः
ದ್ವಿತೀಯಾ
सायम्
सायौ
सायान्
ತೃತೀಯಾ
सायेन
सायाभ्याम्
सायैः
ಚತುರ್ಥೀ
सायाय
सायाभ्याम्
सायेभ्यः
ಪಂಚಮೀ
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
ಷಷ್ಠೀ
सायस्य
साययोः
सायानाम्
ಸಪ್ತಮೀ
साये
साययोः
सायेषु


ಇತರರು