साय विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सायः
सायौ
सायाः
संबोधन
साय
सायौ
सायाः
द्वितीया
सायम्
सायौ
सायान्
तृतीया
सायेन
सायाभ्याम्
सायैः
चतुर्थी
सायाय
सायाभ्याम्
सायेभ्यः
पंचमी
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
षष्ठी
सायस्य
साययोः
सायानाम्
सप्तमी
साये
साययोः
सायेषु
एक
द्वि
अनेक
प्रथमा
सायः
सायौ
सायाः
सम्बोधन
साय
सायौ
सायाः
द्वितीया
सायम्
सायौ
सायान्
तृतीया
सायेन
सायाभ्याम्
सायैः
चतुर्थी
सायाय
सायाभ्याम्
सायेभ्यः
पञ्चमी
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
षष्ठी
सायस्य
साययोः
सायानाम्
सप्तमी
साये
साययोः
सायेषु
इतर