साम्बयितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ಸಂಬೋಧನ
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ದ್ವಿತೀಯಾ
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ತೃತೀಯಾ
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
ಚತುರ್ಥೀ
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
ಪಂಚಮೀ
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ಷಷ್ಠೀ
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
ಸಪ್ತಮೀ
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ಸಂಬೋಧನ
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ದ್ವಿತೀಯಾ
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ತೃತೀಯಾ
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
ಚತುರ್ಥೀ
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
ಪಂಚಮೀ
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ಷಷ್ಠೀ
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
ಸಪ್ತಮೀ
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


ಇತರರು