साम्बयितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ସମ୍ବୋଧନ
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ଦ୍ୱିତୀୟା
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ତୃତୀୟା
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
ଚତୁର୍ଥୀ
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
ପଞ୍ଚମୀ
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ଷଷ୍ଠୀ
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
ସପ୍ତମୀ
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ସମ୍ବୋଧନ
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ଦ୍ୱିତୀୟା
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ତୃତୀୟା
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
ଚତୁର୍ଥୀ
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
ପଞ୍ଚମୀ
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ଷଷ୍ଠୀ
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
ସପ୍ତମୀ
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


ଅନ୍ୟ