सामीर्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सामीर्यः
सामीर्यौ
सामीर्याः
ସମ୍ବୋଧନ
सामीर्य
सामीर्यौ
सामीर्याः
ଦ୍ୱିତୀୟା
सामीर्यम्
सामीर्यौ
सामीर्यान्
ତୃତୀୟା
सामीर्येण
सामीर्याभ्याम्
सामीर्यैः
ଚତୁର୍ଥୀ
सामीर्याय
सामीर्याभ्याम्
सामीर्येभ्यः
ପଞ୍ଚମୀ
सामीर्यात् / सामीर्याद्
सामीर्याभ्याम्
सामीर्येभ्यः
ଷଷ୍ଠୀ
सामीर्यस्य
सामीर्ययोः
सामीर्याणाम्
ସପ୍ତମୀ
सामीर्ये
सामीर्ययोः
सामीर्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सामीर्यः
सामीर्यौ
सामीर्याः
ସମ୍ବୋଧନ
सामीर्य
सामीर्यौ
सामीर्याः
ଦ୍ୱିତୀୟା
सामीर्यम्
सामीर्यौ
सामीर्यान्
ତୃତୀୟା
सामीर्येण
सामीर्याभ्याम्
सामीर्यैः
ଚତୁର୍ଥୀ
सामीर्याय
सामीर्याभ्याम्
सामीर्येभ्यः
ପଞ୍ଚମୀ
सामीर्यात् / सामीर्याद्
सामीर्याभ्याम्
सामीर्येभ्यः
ଷଷ୍ଠୀ
सामीर्यस्य
सामीर्ययोः
सामीर्याणाम्
ସପ୍ତମୀ
सामीर्ये
सामीर्ययोः
सामीर्येषु