सामित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सामितः
सामितौ
सामिताः
संबोधन
सामित
सामितौ
सामिताः
द्वितीया
सामितम्
सामितौ
सामितान्
तृतीया
सामितेन
सामिताभ्याम्
सामितैः
चतुर्थी
सामिताय
सामिताभ्याम्
सामितेभ्यः
पंचमी
सामितात् / सामिताद्
सामिताभ्याम्
सामितेभ्यः
षष्ठी
सामितस्य
सामितयोः
सामितानाम्
सप्तमी
सामिते
सामितयोः
सामितेषु
एक
द्वि
अनेक
प्रथमा
सामितः
सामितौ
सामिताः
सम्बोधन
सामित
सामितौ
सामिताः
द्वितीया
सामितम्
सामितौ
सामितान्
तृतीया
सामितेन
सामिताभ्याम्
सामितैः
चतुर्थी
सामिताय
सामिताभ्याम्
सामितेभ्यः
पञ्चमी
सामितात् / सामिताद्
सामिताभ्याम्
सामितेभ्यः
षष्ठी
सामितस्य
सामितयोः
सामितानाम्
सप्तमी
सामिते
सामितयोः
सामितेषु
इतर