सामान्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सामान्यः
सामान्यौ
सामान्याः
ಸಂಬೋಧನ
सामान्य
सामान्यौ
सामान्याः
ದ್ವಿತೀಯಾ
सामान्यम्
सामान्यौ
सामान्यान्
ತೃತೀಯಾ
सामान्येन
सामान्याभ्याम्
सामान्यैः
ಚತುರ್ಥೀ
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
ಪಂಚಮೀ
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
ಷಷ್ಠೀ
सामान्यस्य
सामान्ययोः
सामान्यानाम्
ಸಪ್ತಮೀ
सामान्ये
सामान्ययोः
सामान्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सामान्यः
सामान्यौ
सामान्याः
ಸಂಬೋಧನ
सामान्य
सामान्यौ
सामान्याः
ದ್ವಿತೀಯಾ
सामान्यम्
सामान्यौ
सामान्यान्
ತೃತೀಯಾ
सामान्येन
सामान्याभ्याम्
सामान्यैः
ಚತುರ್ಥೀ
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
ಪಂಚಮೀ
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
ಷಷ್ಠೀ
सामान्यस्य
सामान्ययोः
सामान्यानाम्
ಸಪ್ತಮೀ
सामान्ये
सामान्ययोः
सामान्येषु
ಇತರರು