सामयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सामयितव्यः
सामयितव्यौ
सामयितव्याः
ಸಂಬೋಧನ
सामयितव्य
सामयितव्यौ
सामयितव्याः
ದ್ವಿತೀಯಾ
सामयितव्यम्
सामयितव्यौ
सामयितव्यान्
ತೃತೀಯಾ
सामयितव्येन
सामयितव्याभ्याम्
सामयितव्यैः
ಚತುರ್ಥೀ
सामयितव्याय
सामयितव्याभ्याम्
सामयितव्येभ्यः
ಪಂಚಮೀ
सामयितव्यात् / सामयितव्याद्
सामयितव्याभ्याम्
सामयितव्येभ्यः
ಷಷ್ಠೀ
सामयितव्यस्य
सामयितव्ययोः
सामयितव्यानाम्
ಸಪ್ತಮೀ
सामयितव्ये
सामयितव्ययोः
सामयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सामयितव्यः
सामयितव्यौ
सामयितव्याः
ಸಂಬೋಧನ
सामयितव्य
सामयितव्यौ
सामयितव्याः
ದ್ವಿತೀಯಾ
सामयितव्यम्
सामयितव्यौ
सामयितव्यान्
ತೃತೀಯಾ
सामयितव्येन
सामयितव्याभ्याम्
सामयितव्यैः
ಚತುರ್ಥೀ
सामयितव्याय
सामयितव्याभ्याम्
सामयितव्येभ्यः
ಪಂಚಮೀ
सामयितव्यात् / सामयितव्याद्
सामयितव्याभ्याम्
सामयितव्येभ्यः
ಷಷ್ಠೀ
सामयितव्यस्य
सामयितव्ययोः
सामयितव्यानाम्
ಸಪ್ತಮೀ
सामयितव्ये
सामयितव्ययोः
सामयितव्येषु


ಇತರರು