सामयितव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सामयितव्यः
सामयितव्यौ
सामयितव्याः
संबोधन
सामयितव्य
सामयितव्यौ
सामयितव्याः
द्वितीया
सामयितव्यम्
सामयितव्यौ
सामयितव्यान्
तृतीया
सामयितव्येन
सामयितव्याभ्याम्
सामयितव्यैः
चतुर्थी
सामयितव्याय
सामयितव्याभ्याम्
सामयितव्येभ्यः
पंचमी
सामयितव्यात् / सामयितव्याद्
सामयितव्याभ्याम्
सामयितव्येभ्यः
षष्ठी
सामयितव्यस्य
सामयितव्ययोः
सामयितव्यानाम्
सप्तमी
सामयितव्ये
सामयितव्ययोः
सामयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
सामयितव्यः
सामयितव्यौ
सामयितव्याः
सम्बोधन
सामयितव्य
सामयितव्यौ
सामयितव्याः
द्वितीया
सामयितव्यम्
सामयितव्यौ
सामयितव्यान्
तृतीया
सामयितव्येन
सामयितव्याभ्याम्
सामयितव्यैः
चतुर्थी
सामयितव्याय
सामयितव्याभ्याम्
सामयितव्येभ्यः
पञ्चमी
सामयितव्यात् / सामयितव्याद्
सामयितव्याभ्याम्
सामयितव्येभ्यः
षष्ठी
सामयितव्यस्य
सामयितव्ययोः
सामयितव्यानाम्
सप्तमी
सामयितव्ये
सामयितव्ययोः
सामयितव्येषु


इतर