सामन् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साम
साम्नी / सामनी
सामानि
ಸಂಬೋಧನ
साम / सामन्
साम्नी / सामनी
सामानि
ದ್ವಿತೀಯಾ
साम
साम्नी / सामनी
सामानि
ತೃತೀಯಾ
साम्ना
सामभ्याम्
सामभिः
ಚತುರ್ಥೀ
साम्ने
सामभ्याम्
सामभ्यः
ಪಂಚಮೀ
साम्नः
सामभ्याम्
सामभ्यः
ಷಷ್ಠೀ
साम्नः
साम्नोः
साम्नाम्
ಸಪ್ತಮೀ
साम्नि / सामनि
साम्नोः
सामसु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साम
साम्नी / सामनी
सामानि
ಸಂಬೋಧನ
साम / सामन्
साम्नी / सामनी
सामानि
ದ್ವಿತೀಯಾ
साम
साम्नी / सामनी
सामानि
ತೃತೀಯಾ
साम्ना
सामभ्याम्
सामभिः
ಚತುರ್ಥೀ
साम्ने
सामभ्याम्
सामभ्यः
ಪಂಚಮೀ
साम्नः
सामभ्याम्
सामभ्यः
ಷಷ್ಠೀ
साम्नः
साम्नोः
साम्नाम्
ಸಪ್ತಮೀ
साम्नि / सामनि
साम्नोः
सामसु


ಇತರರು