साम विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सामः
सामौ
सामाः
संबोधन
साम
सामौ
सामाः
द्वितीया
सामम्
सामौ
सामान्
तृतीया
सामेन
सामाभ्याम्
सामैः
चतुर्थी
सामाय
सामाभ्याम्
सामेभ्यः
पंचमी
सामात् / सामाद्
सामाभ्याम्
सामेभ्यः
षष्ठी
सामस्य
सामयोः
सामानाम्
सप्तमी
सामे
सामयोः
सामेषु
एक
द्वि
अनेक
प्रथमा
सामः
सामौ
सामाः
सम्बोधन
साम
सामौ
सामाः
द्वितीया
सामम्
सामौ
सामान्
तृतीया
सामेन
सामाभ्याम्
सामैः
चतुर्थी
सामाय
सामाभ्याम्
सामेभ्यः
पञ्चमी
सामात् / सामाद्
सामाभ्याम्
सामेभ्यः
षष्ठी
सामस्य
सामयोः
सामानाम्
सप्तमी
सामे
सामयोः
सामेषु
इतर