सान्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सान्यः
सान्यौ
सान्याः
ಸಂಬೋಧನ
सान्य
सान्यौ
सान्याः
ದ್ವಿತೀಯಾ
सान्यम्
सान्यौ
सान्यान्
ತೃತೀಯಾ
सान्येन
सान्याभ्याम्
सान्यैः
ಚತುರ್ಥೀ
सान्याय
सान्याभ्याम्
सान्येभ्यः
ಪಂಚಮೀ
सान्यात् / सान्याद्
सान्याभ्याम्
सान्येभ्यः
ಷಷ್ಠೀ
सान्यस्य
सान्ययोः
सान्यानाम्
ಸಪ್ತಮೀ
सान्ये
सान्ययोः
सान्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सान्यः
सान्यौ
सान्याः
ಸಂಬೋಧನ
सान्य
सान्यौ
सान्याः
ದ್ವಿತೀಯಾ
सान्यम्
सान्यौ
सान्यान्
ತೃತೀಯಾ
सान्येन
सान्याभ्याम्
सान्यैः
ಚತುರ್ಥೀ
सान्याय
सान्याभ्याम्
सान्येभ्यः
ಪಂಚಮೀ
सान्यात् / सान्याद्
सान्याभ्याम्
सान्येभ्यः
ಷಷ್ಠೀ
सान्यस्य
सान्ययोः
सान्यानाम्
ಸಪ್ತಮೀ
सान्ये
सान्ययोः
सान्येषु
ಇತರರು