सान्ध ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सान्धः
सान्धौ
सान्धाः
ସମ୍ବୋଧନ
सान्ध
सान्धौ
सान्धाः
ଦ୍ୱିତୀୟା
सान्धम्
सान्धौ
सान्धान्
ତୃତୀୟା
सान्धेन
सान्धाभ्याम्
सान्धैः
ଚତୁର୍ଥୀ
सान्धाय
सान्धाभ्याम्
सान्धेभ्यः
ପଞ୍ଚମୀ
सान्धात् / सान्धाद्
सान्धाभ्याम्
सान्धेभ्यः
ଷଷ୍ଠୀ
सान्धस्य
सान्धयोः
सान्धानाम्
ସପ୍ତମୀ
सान्धे
सान्धयोः
सान्धेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सान्धः
सान्धौ
सान्धाः
ସମ୍ବୋଧନ
सान्ध
सान्धौ
सान्धाः
ଦ୍ୱିତୀୟା
सान्धम्
सान्धौ
सान्धान्
ତୃତୀୟା
सान्धेन
सान्धाभ्याम्
सान्धैः
ଚତୁର୍ଥୀ
सान्धाय
सान्धाभ्याम्
सान्धेभ्यः
ପଞ୍ଚମୀ
सान्धात् / सान्धाद्
सान्धाभ्याम्
सान्धेभ्यः
ଷଷ୍ଠୀ
सान्धस्य
सान्धयोः
सान्धानाम्
ସପ୍ତମୀ
सान्धे
सान्धयोः
सान्धेषु