सान्द्राविण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सान्द्राविणः
सान्द्राविणौ
सान्द्राविणाः
ಸಂಬೋಧನ
सान्द्राविण
सान्द्राविणौ
सान्द्राविणाः
ದ್ವಿತೀಯಾ
सान्द्राविणम्
सान्द्राविणौ
सान्द्राविणान्
ತೃತೀಯಾ
सान्द्राविणेन
सान्द्राविणाभ्याम्
सान्द्राविणैः
ಚತುರ್ಥೀ
सान्द्राविणाय
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
ಪಂಚಮೀ
सान्द्राविणात् / सान्द्राविणाद्
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
ಷಷ್ಠೀ
सान्द्राविणस्य
सान्द्राविणयोः
सान्द्राविणानाम्
ಸಪ್ತಮೀ
सान्द्राविणे
सान्द्राविणयोः
सान्द्राविणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सान्द्राविणः
सान्द्राविणौ
सान्द्राविणाः
ಸಂಬೋಧನ
सान्द्राविण
सान्द्राविणौ
सान्द्राविणाः
ದ್ವಿತೀಯಾ
सान्द्राविणम्
सान्द्राविणौ
सान्द्राविणान्
ತೃತೀಯಾ
सान्द्राविणेन
सान्द्राविणाभ्याम्
सान्द्राविणैः
ಚತುರ್ಥೀ
सान्द्राविणाय
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
ಪಂಚಮೀ
सान्द्राविणात् / सान्द्राविणाद्
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
ಷಷ್ಠೀ
सान्द्राविणस्य
सान्द्राविणयोः
सान्द्राविणानाम्
ಸಪ್ತಮೀ
सान्द्राविणे
सान्द्राविणयोः
सान्द्राविणेषु
ಇತರರು