सान्त्व ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सान्त्वः
सान्त्वौ
सान्त्वाः
ಸಂಬೋಧನ
सान्त्व
सान्त्वौ
सान्त्वाः
ದ್ವಿತೀಯಾ
सान्त्वम्
सान्त्वौ
सान्त्वान्
ತೃತೀಯಾ
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
ಚತುರ್ಥೀ
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
ಪಂಚಮೀ
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
ಷಷ್ಠೀ
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
ಸಪ್ತಮೀ
सान्त्वे
सान्त्वयोः
सान्त्वेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सान्त्वः
सान्त्वौ
सान्त्वाः
ಸಂಬೋಧನ
सान्त्व
सान्त्वौ
सान्त्वाः
ದ್ವಿತೀಯಾ
सान्त्वम्
सान्त्वौ
सान्त्वान्
ತೃತೀಯಾ
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
ಚತುರ್ಥೀ
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
ಪಂಚಮೀ
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
ಷಷ್ಠೀ
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
ಸಪ್ತಮೀ
सान्त्वे
सान्त्वयोः
सान्त्वेषु


ಇತರರು