सान्तापिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सान्तापिकः
सान्तापिकौ
सान्तापिकाः
ಸಂಬೋಧನ
सान्तापिक
सान्तापिकौ
सान्तापिकाः
ದ್ವಿತೀಯಾ
सान्तापिकम्
सान्तापिकौ
सान्तापिकान्
ತೃತೀಯಾ
सान्तापिकेन
सान्तापिकाभ्याम्
सान्तापिकैः
ಚತುರ್ಥೀ
सान्तापिकाय
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
ಪಂಚಮೀ
सान्तापिकात् / सान्तापिकाद्
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
ಷಷ್ಠೀ
सान्तापिकस्य
सान्तापिकयोः
सान्तापिकानाम्
ಸಪ್ತಮೀ
सान्तापिके
सान्तापिकयोः
सान्तापिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सान्तापिकः
सान्तापिकौ
सान्तापिकाः
ಸಂಬೋಧನ
सान्तापिक
सान्तापिकौ
सान्तापिकाः
ದ್ವಿತೀಯಾ
सान्तापिकम्
सान्तापिकौ
सान्तापिकान्
ತೃತೀಯಾ
सान्तापिकेन
सान्तापिकाभ्याम्
सान्तापिकैः
ಚತುರ್ಥೀ
सान्तापिकाय
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
ಪಂಚಮೀ
सान्तापिकात् / सान्तापिकाद्
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
ಷಷ್ಠೀ
सान्तापिकस्य
सान्तापिकयोः
सान्तापिकानाम्
ಸಪ್ತಮೀ
सान्तापिके
सान्तापिकयोः
सान्तापिकेषु


ಇತರರು