सान्तपत्न ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सान्तपत्नः
सान्तपत्नौ
सान्तपत्नाः
ಸಂಬೋಧನ
सान्तपत्न
सान्तपत्नौ
सान्तपत्नाः
ದ್ವಿತೀಯಾ
सान्तपत्नम्
सान्तपत्नौ
सान्तपत्नान्
ತೃತೀಯಾ
सान्तपत्नेन
सान्तपत्नाभ्याम्
सान्तपत्नैः
ಚತುರ್ಥೀ
सान्तपत्नाय
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ಪಂಚಮೀ
सान्तपत्नात् / सान्तपत्नाद्
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ಷಷ್ಠೀ
सान्तपत्नस्य
सान्तपत्नयोः
सान्तपत्नानाम्
ಸಪ್ತಮೀ
सान्तपत्ने
सान्तपत्नयोः
सान्तपत्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सान्तपत्नः
सान्तपत्नौ
सान्तपत्नाः
ಸಂಬೋಧನ
सान्तपत्न
सान्तपत्नौ
सान्तपत्नाः
ದ್ವಿತೀಯಾ
सान्तपत्नम्
सान्तपत्नौ
सान्तपत्नान्
ತೃತೀಯಾ
सान्तपत्नेन
सान्तपत्नाभ्याम्
सान्तपत्नैः
ಚತುರ್ಥೀ
सान्तपत्नाय
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ಪಂಚಮೀ
सान्तपत्नात् / सान्तपत्नाद्
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ಷಷ್ಠೀ
सान्तपत्नस्य
सान्तपत्नयोः
सान्तपत्नानाम्
ಸಪ್ತಮೀ
सान्तपत्ने
सान्तपत्नयोः
सान्तपत्नेषु