सान्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सान्तः
सान्तौ
सान्ताः
ಸಂಬೋಧನ
सान्त
सान्तौ
सान्ताः
ದ್ವಿತೀಯಾ
सान्तम्
सान्तौ
सान्तान्
ತೃತೀಯಾ
सान्तेन
सान्ताभ्याम्
सान्तैः
ಚತುರ್ಥೀ
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
ಪಂಚಮೀ
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
ಷಷ್ಠೀ
सान्तस्य
सान्तयोः
सान्तानाम्
ಸಪ್ತಮೀ
सान्ते
सान्तयोः
सान्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सान्तः
सान्तौ
सान्ताः
ಸಂಬೋಧನ
सान्त
सान्तौ
सान्ताः
ದ್ವಿತೀಯಾ
सान्तम्
सान्तौ
सान्तान्
ತೃತೀಯಾ
सान्तेन
सान्ताभ्याम्
सान्तैः
ಚತುರ್ಥೀ
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
ಪಂಚಮೀ
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
ಷಷ್ಠೀ
सान्तस्य
सान्तयोः
सान्तानाम्
ಸಪ್ತಮೀ
सान्ते
सान्तयोः
सान्तेषु


ಇತರರು