सानीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सानीयः
सानीयौ
सानीयाः
ಸಂಬೋಧನ
सानीय
सानीयौ
सानीयाः
ದ್ವಿತೀಯಾ
सानीयम्
सानीयौ
सानीयान्
ತೃತೀಯಾ
सानीयेन
सानीयाभ्याम्
सानीयैः
ಚತುರ್ಥೀ
सानीयाय
सानीयाभ्याम्
सानीयेभ्यः
ಪಂಚಮೀ
सानीयात् / सानीयाद्
सानीयाभ्याम्
सानीयेभ्यः
ಷಷ್ಠೀ
सानीयस्य
सानीययोः
सानीयानाम्
ಸಪ್ತಮೀ
सानीये
सानीययोः
सानीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सानीयः
सानीयौ
सानीयाः
ಸಂಬೋಧನ
सानीय
सानीयौ
सानीयाः
ದ್ವಿತೀಯಾ
सानीयम्
सानीयौ
सानीयान्
ತೃತೀಯಾ
सानीयेन
सानीयाभ्याम्
सानीयैः
ಚತುರ್ಥೀ
सानीयाय
सानीयाभ्याम्
सानीयेभ्यः
ಪಂಚಮೀ
सानीयात् / सानीयाद्
सानीयाभ्याम्
सानीयेभ्यः
ಷಷ್ಠೀ
सानीयस्य
सानीययोः
सानीयानाम्
ಸಪ್ತಮೀ
सानीये
सानीययोः
सानीयेषु
ಇತರರು