सान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सानः
सानौ
सानाः
संबोधन
सान
सानौ
सानाः
द्वितीया
सानम्
सानौ
सानान्
तृतीया
सानेन
सानाभ्याम्
सानैः
चतुर्थी
सानाय
सानाभ्याम्
सानेभ्यः
पंचमी
सानात् / सानाद्
सानाभ्याम्
सानेभ्यः
षष्ठी
सानस्य
सानयोः
सानानाम्
सप्तमी
साने
सानयोः
सानेषु
 
एक
द्वि
अनेक
प्रथमा
सानः
सानौ
सानाः
सम्बोधन
सान
सानौ
सानाः
द्वितीया
सानम्
सानौ
सानान्
तृतीया
सानेन
सानाभ्याम्
सानैः
चतुर्थी
सानाय
सानाभ्याम्
सानेभ्यः
पञ्चमी
सानात् / सानाद्
सानाभ्याम्
सानेभ्यः
षष्ठी
सानस्य
सानयोः
सानानाम्
सप्तमी
साने
सानयोः
सानेषु


इतर