साध्यमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साध्यमानः
साध्यमानौ
साध्यमानाः
ಸಂಬೋಧನ
साध्यमान
साध्यमानौ
साध्यमानाः
ದ್ವಿತೀಯಾ
साध्यमानम्
साध्यमानौ
साध्यमानान्
ತೃತೀಯಾ
साध्यमानेन
साध्यमानाभ्याम्
साध्यमानैः
ಚತುರ್ಥೀ
साध्यमानाय
साध्यमानाभ्याम्
साध्यमानेभ्यः
ಪಂಚಮೀ
साध्यमानात् / साध्यमानाद्
साध्यमानाभ्याम्
साध्यमानेभ्यः
ಷಷ್ಠೀ
साध्यमानस्य
साध्यमानयोः
साध्यमानानाम्
ಸಪ್ತಮೀ
साध्यमाने
साध्यमानयोः
साध्यमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साध्यमानः
साध्यमानौ
साध्यमानाः
ಸಂಬೋಧನ
साध्यमान
साध्यमानौ
साध्यमानाः
ದ್ವಿತೀಯಾ
साध्यमानम्
साध्यमानौ
साध्यमानान्
ತೃತೀಯಾ
साध्यमानेन
साध्यमानाभ्याम्
साध्यमानैः
ಚತುರ್ಥೀ
साध्यमानाय
साध्यमानाभ्याम्
साध्यमानेभ्यः
ಪಂಚಮೀ
साध्यमानात् / साध्यमानाद्
साध्यमानाभ्याम्
साध्यमानेभ्यः
ಷಷ್ಠೀ
साध्यमानस्य
साध्यमानयोः
साध्यमानानाम्
ಸಪ್ತಮೀ
साध्यमाने
साध्यमानयोः
साध्यमानेषु


ಇತರರು