साधारण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साधारणः
साधारणौ
साधारणाः
ಸಂಬೋಧನ
साधारण
साधारणौ
साधारणाः
ದ್ವಿತೀಯಾ
साधारणम्
साधारणौ
साधारणान्
ತೃತೀಯಾ
साधारणेन
साधारणाभ्याम्
साधारणैः
ಚತುರ್ಥೀ
साधारणाय
साधारणाभ्याम्
साधारणेभ्यः
ಪಂಚಮೀ
साधारणात् / साधारणाद्
साधारणाभ्याम्
साधारणेभ्यः
ಷಷ್ಠೀ
साधारणस्य
साधारणयोः
साधारणानाम्
ಸಪ್ತಮೀ
साधारणे
साधारणयोः
साधारणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साधारणः
साधारणौ
साधारणाः
ಸಂಬೋಧನ
साधारण
साधारणौ
साधारणाः
ದ್ವಿತೀಯಾ
साधारणम्
साधारणौ
साधारणान्
ತೃತೀಯಾ
साधारणेन
साधारणाभ्याम्
साधारणैः
ಚತುರ್ಥೀ
साधारणाय
साधारणाभ्याम्
साधारणेभ्यः
ಪಂಚಮೀ
साधारणात् / साधारणाद्
साधारणाभ्याम्
साधारणेभ्यः
ಷಷ್ಠೀ
साधारणस्य
साधारणयोः
साधारणानाम्
ಸಪ್ತಮೀ
साधारणे
साधारणयोः
साधारणेषु


ಇತರರು